首页 > 禅修 > 止观 > 正文

安那般那手册 VII. 禅修的姿势
2013-01-02 11:45:56   来源:   评论:0 点击:

VII. 禅修的姿势Idha pana bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ ...

VII. 禅修的姿势

Idha pana bhikkhave bhikkhu araññagato vā rukkhamūlagato vā suññāgāragato vā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.

诸比丘!于此有比丘,或住森林,或住树下,或住空屋,结跏趺坐,正直其身,置念面前。

因为跏趺坐特别适合于禅修,所以在经文此处,佛陀说“结跏趺坐”。不过,可以采取四种威仪中任何一种,只要勤奋去修习,便已足够。

Parimukhaṃ的字面意思是“他的面前”。这意味着他不能左顾右盼,而是专注于禅修所缘(鼻孔处的呼吸)。

禅修的姿势节到此结束。


相关热词搜索:

上一篇:安那般那手册 VIII. 第一组四法
下一篇:安那般那手册 IV. 身念先于止和观

分享到: 收藏