吉祥经
2013-01-02 13:18:20   来源:   评论:0 点击:

吉祥经内观研究所(吉祥经有时候也称为「在家居士戒律」,它深受佛陀追随者的欢迎。其中有两段叙述背景的序偈,时常都有人引以诵读。此偈颂阐述了天神和世人经历了漫长的时间,讨论什么才是真正的吉祥。 经文以...
吉祥经
 
内观研究所
 
(吉祥经有时候也称为「在家居士戒律」,它深受佛陀追随者的欢迎。其中有两段叙述背景的序偈,时常都有人引以诵读。此偈颂阐述了天神和世人经历了漫长的时间,讨论什么才是真正的吉祥。 经文以「如是我闻」开始,接着便叙述经典的背景内容。这部经典出自《小部‧经集,Ⅱ.4》。在内观十日课程的第九天,葛印卡老师早晨唱诵中有关此经的部份,就从佛陀回答向他的提问开始。)
 
Yaṃ maṅgalaṃ dvādasahi, cintayiṃsu sadevakā;
sotthānaṃ nādhigacchanti, aṭṭhatiṃsañca maṅgalaṃ.
 
诸天与世人,思维十二载,何谓吉祥事?
然未能达到,三十八种事,最为胜吉祥。
 
Desitaṃ devadevena, sabbapāpavināsanaṃ;
sabbaloka-hitatthāya,maṅgalaṃ taṃ bhaṇāmahe.
 
世尊天人师,教导破邪恶,世间皆利益,诵读吉祥事
 
Evaṃ me sutaṃ—
 
如是我闻,
 
Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yena bhagavā tenupasaṅkami.
 
一时,世尊在舍卫国祗树给孤独园,于后夜时分,一位遍身光明之女天神,遍照祗树园林,来诣佛所。
 
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi.
Ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ gāthāya ajjhabhāsi:
 
至已顶礼世尊,立于一隅。天神立一隅已,以偈白世尊言:
 
Bahū devā manussā ca, maṅgalāni acintayuṃ;
ākaṅkhamānā sotthānaṃ, brūhi maṅgalamuttamaṃ.
 
诸天与世人,思维吉祥事,渴望诸吉祥,何谓最吉祥
 
Bhagavā etadavoca:
 
佛陀答曰:
 
Asevanā ca bālānaṃ, paṇḍitānañca sevanā;
pūjā ca pūjanīyānaṃ, etaṃ maṅgalamuttamaṃ.
 
勿近诸愚者,亲近诸智者,尊敬有德者,此谓最吉祥
 
Patirūpadesavāso ca, pubbe ca katapuññatā;
atta-sammāpaṇidhi ca, etaṃ maṅgalamuttamaṃ.
 
居于适当所,积曾作福德,自有正誓愿,此谓最吉祥
 
Bāhusaccañca sippañca, vinayo ca susikkhito;
subhāsitā ca yā vācā, etaṃ maṅgalamuttamaṃ.
 
多闻与工巧,善持诸禁戒,言谈诸善语,此谓最吉祥
 
Mātā-pitu-upaṭṭhānaṃ, puttadārassa saṅgaho;
anākulā ca kammantā, etaṃ maṅgalamuttamaṃ.
 
孝养父母亲,善护妻(夫)与子,正命无混浊,此谓最吉祥
 
Dānañca dhammacariyā ca, ñātakānañca saṅgaho;
anavajjāni kammāni, etaṃ maṅgalamuttamaṃ.
 
布施与修持,善待诸眷属,诸行为无咎,此谓最吉祥
 
Āratī viratī pāpā, majjapānā ca saṃyamo;
appamādo ca dhammesu, etaṃ maṅgalamuttamaṃ.
 
止避诸恶行,远离诸毒品,于法不放逸,此谓最吉祥
 
Gāravo ca nivāto ca, santuṭṭhi ca kataññutā;
kālena dhammassavanaṃ, etaṃ maṅgalamuttamaṃ.
 
尊敬与谦逊,知足与感恩,依时闻正法,此谓最吉祥
 
Khantī ca sovacassatā, samaṇānañca dassanaṃ;
kālena dhammasākacchā, etaṃ maṅgalamuttamaṃ.
 
忍辱与受教,皈依于圣者,依时论正法,此谓最吉祥
 
Tapo ca brahmacariyañca, ariyasaccāna-dassanaṃ;
nibbānasacchikiriyā ca, etaṃ maṅgalamuttamaṃ.
 
精修与梵行,证悟诸圣谛,修证般涅槃,此谓最吉祥
 
Phuṭṭhassa lokadhammehi cittaṃ yassa na kampati;
asokaṃ virajaṃ khemaṃ, etaṃ maṅgalamuttamaṃ.
 
八风不动心,无忧无杂染,宁静无恐惧,此谓最吉祥
 
Etādisāni katvāna, sabbatthamaparājitā;
sabbatthasotthiṃ gacchanti, taṃ tesaṃ maṅgalamuttamaṃ.
 
如斯修诸行,常处不败所,随处得安稳,此谓最吉祥
 
最吉祥之福
 
佛陀所教导的并不只针对出家众,也适合于在家居士,很多在家居士曾到他这里来学习正法。一群人来问道:「老师,我们并不准备出家为僧,我们必须过居士的生活;正法也适用于在家人吗?我们也能得解脱吗?」
 
佛陀回答:「当然,这是一个适合所有人的修行法。」出家人没有世间的责任,他们可以用毕生来实现这个目标,所以很快就会有结果。在家居士不能避免对家人、亲友和社会的各种责任,但这个教法仍然适合他们。佛陀给这群人开示,解释如何去过有益的生活。他列举了给在家人学习的三十八项吉祥事,而每一项都比前者殊胜。当他谈到最殊胜者时,他说:
 
面对生命的变迁心不动摇;没有悲伤,没有杂染,没有不安:此为这最吉祥。
 
每个人生活中都一定会遭逢变化,但心不应激动,心必须保持安稳和平衡。如此就不会有哭泣、不会有不幸、心中不会有杂染和不安的感受。由于走在正法的道路上,人经常感觉安稳、没有甚么会出差错。此乃最高的吉祥:以平等心处生命中的所有变迁。
 
 
S. N. 葛印卡
(选自第八天的开示)
 
[注] 八种世间的变迁为:盈利与损失、声誉与恶名,褒扬与非难、愉悦与痛苦
 
 
 

相关热词搜索:

上一篇:四种正知(正智)
下一篇:内观禅修中慈悲观之修习

分享到: 收藏